Posts

Showing posts from June, 2022

नारद पुराण उत्तरार्ध अध्याय ७३ भाग १०

 देवदेव महादेव त्वदीयाङिग्रसरोरुहम् कामं मधुमयं पीत्वा मोदाम शरदः शतम् ८६ कीटा नागाः पिशाचा वा ये वा के वा भवे भवे तव दासा महादेव भवाम शरदः शतम् ८७ सभायामीश ते देव नृत्यवाद्यगलस्वनम् श्रवणाभ्यां महादेव शृण्याम शरदः शतम् ८८ स्मृतिमात्रेण संसारविनाशनकराणि ते नामानि खलु दिव्यानि प्रब्रवाम शरदः शतम् ८९  इषुसन्धानमात्रेण दग्धत्रिपुर धूर्जटे आधिभिर्व्याधिभिर्नित्यमजिताः स्याम शरदः शतम् ९० चारुचामीकराभासं गौरीकुचपटोरसम् कदा नु लोकयिष्यामि युवानं विश्पतिं कविम् ९१ प्रमथेन्द्रावृतं प्रीतवदनं प्रियवाससम् सेविष्येऽह कदा साम्बं सुभासं शुक्रशोचिषम् ९२ बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् स्वीकरिष्यति किं न्वीशो नीलग्रीवो विलोहितः ९३ कालशूलानलासक्तं भीतं व्याकुलमानसम् कदा नु द्रच्यतीशो मां तुविग्रीवो अनानतः ९४ गायका यूयमायात यदि रागादिलिप्सवः धनदस्य सखायं तमुपास्मै गायता नरः ९५ स्वस्त्यस्तु सखि ते जिह्वे विद्यादातुरुमापतेः स्तवमुञ्चतरं ब्रूहि जयतामिव दुन्दुभिः ९६ 86. हे देवों के स्वामी, हे महादेव, हम आपके चरणकमलों से लेकर हमारे हृदय की सन्तुष्टि तक मधु पीकर सौ वर्ष तक सुखी रहें।  87. हे महादेव, हम ह

नारद पुराण उत्तरार्ध अध्याय ७३ भाग ९

 अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु मेरुधन्वन्नशक्तेभ्यो बलं धेहि तनूषु नः ७५ लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः हृद्रोगं मम देवेश हरिमाणं च नाशय ७६ ये ये रोगाः पिशाचा वा नरा देवाश्च मामिह बाधन्ते देवताः सर्वा निबाधस्व महानसि ७७ त्वमेव रक्षितास्माकमन्यः कश्चिन विद्यते तस्मात्स्वीकृत्य देवेश रक्षा णो ब्रह्मणस्पते ७८ त्वमेवोमापते माता त्वं पिता त्वं पितामहः त्वमायुस्त्वं मतिस्त्वं श्रीरुत भ्रातोत नः सखा ७९ यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः ततः क्षमस्व तत्सर्वं यन्मया दुष्कृतं कृतम् ८० त्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः ततो देव महादेव त्वमस्माकं तवस्मसि ८१ सुस्मितं भस्मगौराङ्गं तरुणादित्यविग्रहम् प्रसन्नवदनं सौम्यं गाये त्वा नमसा गिरा ८२ एष एव वरोऽस्माकं नृत्यन्तं त्वां सभापतिम् लोकयन्तमुमाकान्तं पश्येम शरदः शतम् ८३ अरोगिणो महाभागा विद्वांसश्च बहुश्रुताः भगवंस्त्वत्प्रसादेन जीवेम शरदः शतम् ८४ सदारा बन्धुभिः सार्द्ध त्वदीयं ताण्डवामृतम् पिबन्तः काममीशानं नन्दाम शरदः शतम् ८५ 73. हम संस्कार करने में अक्षम हैं चाहे परिणाम दृश्यमान हों या अदृश्य। हे देवता, मेरु को अपने

नारद पुराण उत्तरार्ध अध्याय ७३ भाग ८

 नमः परशवे तेऽस्तु शूलायातुलरोचिषे हयग्रीवात्मने तुभ्यमुतोत इषवे नमः ६४ सुरेतरवधूहारहारीणि हर यानि ते अन्यान्यस्त्राण्यहं तूण इदं तेभ्योऽकरं नमः ६५ धराधरसुतालीलासरोजाहतबाहवे तस्मै तुभ्यमघोराय नमो अस्मा श्रवस्य च ६६ रक्ष मामज्ञमक्षीणमशिक्षितमनन्यगम् अनाथं दीनमापन्नं दरिद्रं नीललोहितम् ६७ दुर्मुखं दुष्क्रियं दुष्टं रक्ष मामीश दुर्दशम् आदृशा तमहं न त्वदन्यं विन्दामि राधसे ६८ भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा दयालो दह्यमानानामस्माकमविता भव ६९ परदारं परावासं परवस्त्रं पराश्रयम् हर पाहि परानं मां पुरुणामन्पुरुष्टुत ७० लौकिकैर्यत्कृतं दुष्टेर्नावमानं सहामहे देवेश तव दासेभ्यो भूरिदा भूरि देहि नः ७१ कुलोकानामयत्वानां गर्विणामीश पश्यताम् अस्मभ्यं क्षेत्रमायुश्च वसु स्पाहं तदाभर ७२ याञ्चातो महतीं लज्जामस्मदीयां घृणानिधे त्वमेव वेत्सि नस्तूर्णमिदं स्तोतृभ्य आभर ७३ जाया माता पिता चान्ये मां द्विषन्त्यमितं कृशम् देहि मे महतीं विद्यां राया विश्वपुषा सह ७४ 64. अतुलनीय चमक के त्रिशूल को नमन। हयग्रीव (घोड़े की गर्दन वाले) के समान या आपके तीर को प्रणाम। 65. हे हारा, आपके तरकश में जो भी अन्य हथिया

नारद पुराण उत्तरार्ध अध्याय ७३ भाग ७

 सर्वज्ञं सर्वगं सर्व कविं वंदे तमीश्वरम् यतश्च यजुषा सार्द्धमृचः सामानि जज्ञिरे ५३ भवन्तं सुदृशं वंदे भूतभव्यभवन्ति च त्यजन्तीतरकर्माणि यो विश्वाभिर्विपश्यत्ति ५४ हरं सुरनियन्तारं हरन्तमहमानतः यदाज्ञया जगत्सर्व व्याप्य नारायणः स्थितः ५५ तं नमामि महादेवं यन्नियोगादिदं जगत् कल्पादौ भगवान्धाता यथापूर्वमकल्पयत् ५६ ईश्वरं तमहं देवं यस्य लिङ्गमहर्निशम् यजन्ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्राः ५७ नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा श्रवापुः स्वं स्वमैश्वर्यं देवासः पूषरातयः ५८ तं वंदे देवमीशानं यं शिवं हृदयांबुजे सततं यतयः शान्ताः सञ्जानाना उपासते ५९ तदस्मै सततं कुर्मो नमः कमलकान्तये उमाकुचपटोरस्क या ते रुद्रशिवा तनूः ६० नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये नमस्ते रुद्रशान्त्ये च नमस्ते रुद्रमन्यवे ६१ वेदाश्वरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक बाणकार्मुकयुक्ताभ्यां बाहुभ्यामुत ते नमः ६२ नमस्ते वासुकिज्याय विष्किराय च शङ्कर महते मेरुरूपाय नमस्ते अस्तु धन्वने ६३ 53. मैं उस ईश्वर को नमन करता हूं जो सर्वज्ञ है; सर्वव्यापी, जो सभी के समान है, जो एक द्रष्टा है जिससे वेद अर्थात। ऋग और साम की

नारद पुराण उत्तरार्ध अध्याय ७३ भाग ६

 भूतिभूषाय भक्तानां भीतिभङ्गप्रदायिने नमो भवाय भर्गाय नमो रुद्राय मीढुषे ४३ सहस्राम्बाय साम्बाय सहस्त्राभीषवे नमः सहस्रबाहवे तुभ्यं सहस्राक्षाय मीढुषे ४४ सुकपोलाय सोमाय सुललाटाय सुध्रुवे सुदेहाय नमस्तुभ्यं सुमृडीकाय मीढुषे ४५ भवक्लेशनिमित्तोरभयच्छेदकृते सदा नमस्तुभ्यमषाढाय सहमानाय मीढषे ४६ वंदेऽह देवमानन्दसन्दोहं लास्यसुन्दरम् समस्तजगतां नाथं सदसस्पतिमद्धतम् ४७ सुजङ्खं सुन्दरं क्षौमं रक्षोभूतक्षतितमम् यज्ञेशेष्टं नमामीशमक्षरं परमं प्रभुम् ४८ अद्धलिकमवस्त्रार्द्धमस्थ्युत्पलदलस्रजम् अर्द्धपलक्षणं वंदे पुरुषं कृष्णपिङ्गलम् ४९ सकृत्प्रणतसंसारमहासागरतारकम् प्रणमामि तमीशानं जगतस्तस्थुषस्पतिम् ५० धातारं जगतामीशं दातारं सर्वसम्पदाम् नेतारं मरुतां वंदे जेतारमपराजितम् ५१ तं त्वामन्तकनेतारं वंदे मन्दाकिनीधरम दधाति विदधद्यो मामिमानि त्रीणि विष्टपा ५२ 43. भस्मन से अलंकृत एक को प्रणाम। भक्तों के भय का नाश करने वाले की जय। भव को एक धनुष; भार्गा को; रुद्र को, मिधुस (उदार देवता) को। 44. हजार-आंखों वाले देवता को प्रणाम; अंबू के साथ देवता के लिए; हजार-किरणों को प्रणाम; हजार-सशस्त्रों को प्रणाम;

नारद पुराण उत्तरार्ध अध्याय ७३ भाग ५

 पादभिन्नाय लोकाय मौलिभिन्नाण्डभित्तये भुजभ्रान्तदिगन्ताय भूतानां पतये नमः ३४ क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे फणीन्द्रमेखलायास्तु पशूनां पतये नमः ३५ कालकालाय सोमाय योगिने शूलपाणये अस्थिभूषाय शुद्धाय जगतां पतये नमः ३६ पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् गोत्राणां पतये तुभ्यं क्षेत्राणां पतये नमः ३७ शङ्कराय नमस्तुभ्यं मङ्गलाय नमोनमः धनानां पतये तुभ्यमन्नानां पतये नमः आत्माधिपतये तुभ्यं नमो मीढुष्टमाय च ३८ अष्टाङ्गायातिहृद्याय क्लिष्टभक्तेष्टदायिने इष्टिघ्नाय सुतुष्टाय पुष्टानां पतये नमः ३९ पञ्चभूताधिपतये कालाधिपतये नमः नम श्रात्माधिपतये दिशां च पतये नमः ४० विश्वकत्रे महेशाय विश्वभर्त्रे पिनाकिने विश्वहन्त्रेऽग्निनेत्राय विश्वरूपाय वै नमः ४१ ईशान ते तत्पुरुष नमो घोरय ते सदा वामदेव नमस्तेऽस्तु सद्योजाताय वै नमः ४२ 34. उस देवता को प्रणाम, जिसने अपने पैरों से दुनिया को विभाजित किया है; जिसने अपने सिर से अंडाणु (अर्थात् ब्रह्मांडीय अंडा) की दीवारों को विभाजित किया है, जो अपनी भुजाओं (हाथों को तिमाहियों तक फैला हुआ है) के साथ तिमाहियों के सिरों पर भटक गया है, जीवित प्राणियों के स्वा

नारद पुराण उत्तरार्ध अध्याय ७३ भाग ४

 अथानन्दार्णवे मग्नो दृष्ट्वा नृत्यं महेशितुः जैमिनिर्वेदपादेन स्तवेनास्तौत्समाहितः २८ विरिञ्चिविष्णुगिरिशप्रणताङिप्रसरोरुहे जगत्सूते नमस्तुभ्यं देवि काम्पिल्यवासिनि २९ विघ्नेशविधिमार्तण्डचन्द्रेन्द्रोपेन्द्रवन्दित नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ३० उमाकोमलहस्ताब्जसम्भावितललाटकम् हिरण्यकुण्डलं वंदे कुमारं पुष्करस्रजम् ३१ शिवं ब्रह्मादिदुर्दर्श नरः कः स्तोतुमर्हति दर्शनात्ते स्तुति सा चाभ्रादृष्टिरिवाजनि ३२ नमः शिवाय साम्बाय नमः शर्वाय शम्भवे नमो नटाय रुद्राय सदसस्पतये नमः ३३ 28. फिर, महेसा के नृत्य को देखकर जैमिनी आनंद के सागर में विसर्जित हो गईं। बड़ी एकाग्रता के साथ, उन्होंने प्रत्येक में वैदिक ग्रंथों से एक चौपाई वाले छंदों से युक्त भजन के साथ भगवान की स्तुति की।  वेद-पाद भजन 1  29. हे काम्पिल्य निवास करने वाली देवी, हे ब्रह्मांड की माता, हे देवता, जिनके चरण कमल के समान ब्रह्मा, विष्णु और शिव ने प्रणाम किए हैं, आपको प्रणाम।  30. हे गणपति, आपको प्रणाम, गणेश, ब्रह्मा, सूर्य, चंद्रमा, इंद्र और विष्णु, हे ब्राह्मण या ब्राह्मणों के स्वामी को नमस्कार। 31. मैं कुमारा को प्रणाम कर

नारद पुराण उत्तरार्ध अध्याय ७३ भाग ३

ततो हरो हराज्ञया विधाय रूपमद्भुतं प्रनर्तुमुद्यतो बभौ विचित्रवेषभूषणः विलोलनागवल्लरीद्धकतईषदुत्सिता ननो ललाटशोभितेन्दुलेख ऊर्ध्वदोर्ध्वजः २३ सुदृग्विलिप्तभस्मदेहरुजितेन्दुचन्द्रिको जटाकलापनिस्सरत्सुरापगार्द्रविग्रहः ललाटलोचनोज्ज्वलत्कृशानुतप्तशीतगुः •स्रवत्सुधानुजीवितैणभूपकृत्तिहङ्कृतः २४ कुमारवाहकेकिचञ्चकृष्टनागफुङ्कृतो गलत्सुधानुजीवदब्जयोनितुण्डतुङ्कृतः फणिप्रभीतविघ्नराजवाहनाखुचुङ्कृतो मृगेन्द्रनादभीषिताक्षतन्महोक्षभाङ्कृतः २५ मुहः पदाम्बुजप्रपातकम्पितावनीतलः प्रकृष्टवाद्यहृष्टगात्ररोमराजिकण्टकः सुरासुरेन्द्रमौलिरनभासिताङिम्रपङ्कजो गणेशकार्तिकेयशैलपुत्रिवीक्षिताननः २६ प्रवृद्धहर्षभक्तवृन्दसम्यगुक्तसञ्जयः प्रवृत्तताण्डवैर्विभुर्बभौ दिशोऽवभासयन् २७ 23. तब जैमिनी के कहने पर, शिव ने आभूषणों और विविध प्रकार की पोशाकों के साथ एक अद्भुत रूप धारण किया और नृत्य करना शुरू कर दिया। वह प्रज्वलित आग के रूप में प्रकट होने वाले कांपते हुए लता-समान नागों के साथ चमक रहा था। हल्की सी मुस्कान खिल उठी। उसके चेहरे के ऊपर। अर्धचंद्र ने मस्तक को भव्य बना दिया। उसके हाथ एक बैनर की तरह ऊपर उठे हुए थे।