Posts

Showing posts from May, 2022

नारद पुराण उत्तरार्ध अध्याय ७३ भाग २

 विश्रम्य तरुछायाढये तटे तस्य क्षणं मुनिः स्नात्वा नित्याः क्रियाश्चक्रे देवर्षिपितृतर्पणम् १० निर्माय पार्थिवं लिङ्गं विविधैरुपचारकैः पूजयामास विधिवत्पाद्यार्थ्याद्यैरनाकुलः ११ गन्धैर्धूपैस्तथा दीपेर्नैवेद्यैर्विविधैरपि पुष्पैः सुगन्धिभिः प्रार्च्य स्थितो यावदभून्मुनिः १२ तावत्प्रसन्नो भगवान्साक्षात्कारमुपागतः तस्मिन्नेव च मृल्लिङ्गे नानारत्नप्रभोद्गमे १३ ततः स जैमिनिर्दृष्ट्वा साक्षाद्देवमुमापतिम् पपात दण्डवद्भूमौ पुनरुत्थाय साञ्जलि १४ प्राह प्रपन्नार्तिहरं हरार्द्धाङ्गं हरिं विभुम् जैमिनिरुवाच धन्योऽस्मि कृतकृत्योऽस्मि देवदेव जगत्पते १५ यस्त्वं ब्रह्मादिभिर्येयः साक्षान्मदृष्टिगोचरः ततः प्रसन्नः स विभुर्गिरीशोऽस्य निजं करम् १६ शिरस्याधायागदत्तं ब्रूहि पुत्र किमिच्छसि तच्छ्रुत्वा वचनं शम्भोर्जेमिनिः प्रत्युवाच ह १७ देवं साम्बं सविघ्रेशं सकुमारं विलोकये ततः साम्बः सपुत्रोऽस्य शङ्करो दर्शनं गतः १८ पुनः प्राह प्रसन्नात्मा ब्रूहि पुत्र किमिच्छसि अथास्य जैमिनिर्वीक्ष्य कृपालुत्वं जगद्गुरोः १९ स्मयन्नाह समीक्षे त्वां ताण्डवं नटनं गतम् अथ ताञ्छितं कर्तुं भगवानम्बिकापतिः २० सस्मार प्रमथान्सर

नारद पुराण उत्तरार्ध अध्याय ७३ भाग १

 मोहिन्युवाच -श्रुतं गुरो त्वया प्रोक्तं पुण्याख्यानं च गौतमम् त्र्यम्बकस्य च माहात्म्यं गोदापञ्चवटीभवम् १ अधुना श्रोतुमिच्छामि पुण्डरीकपुरोद्भवम् यथा तंत्र महादेवस्ताण्डवं नृत्यमाचरत् २ तथा वद महीदेव पुण्यात्पुण्यतरं मम वसुरुवाच भक्तवश्यो महादेवः सद्यो वरद एव च ३ प्राकट्यं याति भक्तानां करोति च तदिच्छया एकदा जैमिनिर्नाम्ना व्यासशिष्यो मुनीश्वरः ४ अग्निवेशादिभिः शिष्यैः सार्द्धं तीर्थान्यटन्नगात् पुण्डरीकपुरं साक्षाद्देवराजपुरोपमम् ५ सर्वतोऽलङ्कृतं श्रीमत्सर्वर्तकसमद्रुमैः शोभितं शीतलच्छायैः शुभ्रवारिजलाशयैः ६ नानावयः कुलाकीर्णेः सुरम्यैः कमलाकरैः नारीभिरप्सरोभिश्च नृभिर्विद्याधरद्युभिः ७ विलसद्भवनैः शुभ्रैर्विमानमिव राजते दृष्ट्वा शोभां मुनिस्तस्य पुरस्य प्रीतिमान्भृशम् ८ बभूव च मनश्चक्रे स्त्रातुं तत्र सरोवरे स्निग्धच्छायैर्दुमैर्युक्ते नानापुष्पसुगन्धिते ९ मोहिनी ने कहा:  1.हे गुरु, आपके द्वारा रचित गौतम का पवित्र उपाख्यान सुना गया है। तो गोदावरी पर पंचवणि में त्रयंबक की महानता भी।  2-4ए। अब मैं पुंडरिका पुराण की महानता को सुनना चाहता हूं और यह भी जानना चाहता हूं कि महादेव ने तांड