Posts

नारद पुराण उत्तरार्ध अध्याय ८२ भाग ४

 यं यं काममभिध्यायन्नरो नार्यथवादरात् शृणोति श्रावयेद्वापि तं तं प्राप्नोति निश्चितम् ४८ रोगार्तो मुच्यते रोगाद्धयात निर्भयो भवेत् जयकामो जयेच्छत्रून्नारदीयानुशीलनात् ४९ सृष्ट्यादौ रजसा विश्वं मध्ये सत्त्वेन पाति यः तमसाऽते ग्रसेदेतत्तस्मै सर्वात्मने नमः ५० ऋषयो मनवः सिद्धा लोकपालाः प्रजेश्वराः ब्रह्माद्या रचिता येन तस्मै ब्रह्मात्मने नमः ५१ यतो वाचो निवर्तन्ते न मनो यत्र संविशेत् तद्विद्यादात्मनो रूपं ह्यरूपस्य चिदात्मनः ५२ यस्य सत्यता सत्यं जगदेतद्रिकाशते विचित्ररूपं वन्दे तं निर्गुणं तमसः परम् ५३ आदौ मध्ये चाप्यजनचान्ते चकाचरो विभः विभाति नानारूपेण तं वन्देऽह निरञ्जनम् ५४ निरञ्जनात्समुत्पन्नं जगदेतञ्चराचरम् तिष्ठत्यप्येति वा यस्मिंस्तत्सत्यं ज्ञानमद्वयम् ५५ शिवं शैवा वदन्त्येनं प्रधानं साङ्ख्यवेदिनः योगिनः पुरुषं विप्राः कर्म मीमांसका जनाः ५६ विभुं वैशेषिकाद्याश्च चिच्छक्तिं शक्तिचिन्तकाः ब्रह्माद्वितीयं तद्न्दे नानारूपक्रियास्पदम् ५७ भक्तिर्भगवतः पुंसां भगवद्रूपकारिणी तां लब्ध्वा चापरं लाभ को वाञ्छति विना पशुम ५८ भगवद्विमुखा ये तु नराः संसारिणो द्विजाः तेषां मुक्तिर्भवाटव्या नास्ति

नारद पुराण उत्तरार्ध अध्याय ८२ भाग ३

 यस्मै कस्मै न दातव्यं मह्यं व्यासेन कीर्तितम हित्वा स्वशिष्यान्यलादीन्मह्यं नारदसंहिताम् ३४ यो व्याचक्रे नमस्तस्मै वेदव्यासाय विष्णुवे पुराणसंहितामेतां नारदाय विपश्चिते ३५ सनकाद्या महाभागा मुनयः प्रचकाशिरे हंसस्वरूपी भगवान्यदा तं ब्रह्म शाश्वतम् ३६ तदुपादिशदेतेभ्यो विज्ञानेन विजृम्भितम् तदिदं भगवान्साक्षान्नारदोऽध्यात्मदर्शनः ३७ वेदव्यासाय मुनये रहस्यं निर्दिदेश ह मया प्रकाशितं ह्येतद्रहस्यं भुवि दुर्लभम् ३८ चतुर्वर्गप्रदं नृणां शृण्वतां पठतां सदा विप्रो वेदनिधिर्भयात्तत्रियो जयते महीम् ३९ वैश्यो धनसमृद्धः स्याच्छूद्रो मुच्येत दुःखतः पञ्चविंशतिसाहस्री संहितेयं प्रकीर्तिता ४० पञ्चपादसमायुक्ता कृष्णद्वैपायनेन ह अस्यां वै श्रूयमाणायां सर्वसन्देहभञ्जनम् ४१ पुंसां सकामभक्तानां निष्कामानां विमोक्षणम् पुण्यतीर्थं समासाद्य नैमिषं पुष्करं गयाम ४२ मथुरां द्वारकां विप्रा नरनारायणाश्रमम कुरुक्षेत्रं नर्मदां च क्षेत्रं श्रीपुरुषोत्तमम् ४३ हविष्याशी धराशायी निःसङ्गो विजितेन्द्रियः पठित्वा संहितामेनां मुच्यते भवसागरात् ४४ एकादशी व्रतानां च सरितां जाह्नवी यथा वृन्दावनमरण्यानां क्षेत्राणां कौरवं यथा ४

नारद पुराण उत्तरार्ध अध्याय ८२ भाग २

 त्र्यम्बकेशं ततः प्रार्य सम्प्राप्ता सा त्रिपुष्करम् पुष्करेषु विधानेन दत्वा दानान्यनेकशः १८ सम्प्राप्ता सा तु मथुरां सर्वतीर्थोत्तमोत्तमाम विधायाभ्यन्तरी यात्रां योजनानां तु विंशतिम् १९ परिक्रम्य पुरीं पश्चाच्चतुर्व्यूहं ददर्श सा स्नात्वा विंशतितीर्थे त समाप्याथ प्रदक्षिणाम् २० धेनूनामयुतं प्रादान्माथुरेभ्यो ह्यलङ्कृतम् सम्भोज्य तान्वरानेन भक्तिक्लिन्ब्रेन चेतसा २१ नमस्कृत्य विसृज्यैतान्कालिन्दीं समुपाविशत् ततः प्रविष्टा सा देवीं कालिन्दीमघनाशिनीम् २२ नाद्यापि निर्गता भूयो यमतिथ्यन्तमास्थिता स्मार्तान्सूर्योदयं प्राप्य श्रौतानप्यरुणोदयम् २३ निशीथं वैष्णवान्विप्राः प्राप्य दूषयते बतान मोहिनीवेधरहितामुपोष्येकादशीं नरः २४ द्वादश्यां विष्णुमभ्यर्च्य वैकुण्ठं यात्यसंशयम् मोहिनी विधिजा देवी विष्णुजैकादशी द्विजाः २५ विष्णुजास्पर्द्धया धात्रा मोहिनी सा विनिर्मिता रुक्माङ्गदस्तु राजर्षिर्विष्णुभक्तिपरायणः २६ न तु वारयितुं शक्ता सा तमेकादशीव्रतात् विष्णुलोकं गते तस्मिन्सभायें ससुते नृपे २७ स्पर्द्धन्त्यैकादशीं सिद्धिं यमान्ते मोहिनी स्थिता इत्येतदुक्तं विप्रेन्द्रा मोहिनीचरितं मया २८ यदर्थ निर

नारद पुराण उत्तरार्ध अध्याय ८२ भाग १

 ऋषय ऊचुः - सूत साधो त्वयाख्यातं श्रीकृष्णचरितामृतम् श्रुतं कृतार्थास्तेन स्मो वयं भवदनुग्रहात् १ गते वसौ ब्रह्मलोकं मोहिनी विधिनन्दिनी किं चकार ततः पश्चात्तत्रो व्याख्यातुमर्हसि २ सूत उवाच मृणुध्वमृषयः सर्वे मोहिन्याचरितं शुभम् यञ्चकार वसोः पश्चात्तीर्थानां परिसेवनम् ३ यथानुशिष्टा वसुना मोहिनी सा विधेः सुता जगाम विधिना तीर्थयात्रार्थं स्वर्णदीतटम ४ तत्र गत्वा समाप्लुत्य गङ्गादीनि तु वैधसी चचार विधिवद्धृष्टा ब्राह्मणेः सह सङ्गता ५ पुरोहितेन वसुना यस्य तीर्थस्य यो विधिः कथितस्तत्प्रकारेण सेवमाना चचार ह ६ तेषु तीर्थेष देवांश्च विष्णुवादीन्पूजयन्त्यथ समर्पयन्ती विप्रेभ्यो दानानि विविधानि च ७ गयायां विधिवद्भर्तुः पिण्डदानं चकार ह काश्यां विश्वेश्वरं प्रार्च्य सम्प्राप्ता पुरुषोत्तमम् ८ तस्मिन् क्षेत्रे तु नैवेद्यं भुक्त्वा सा जगदीशितुः शुद्धदेहा ततः पश्चात्सम्प्राप्ता लक्ष्मणाचलम् ९ तं समभ्यर्च्य विधिवद्द्रत्वा सेतुं समर्च्य च रामेश्वरं महेन्द्राद्रिं भार्गवं समवन्दत १० गोकर्णं च शिवक्षेत्रं गत्वाभ्यच्यं तमीश्वरम् प्रभासं प्रययौ विप्राः सार्द्धं तैर्द्विजसत्तमे ११ स्नात्वा सन्तर्प्य देवादी

नारद पुराण उत्तरार्ध अध्याय ८१ भाग ४

 पौण्ड्रकं शिशुपालं च दन्तवक्त्रं विदूरथम् शाल्वं च हत्वा द्विविदं बल्वलं घातयिष्यति ४१ वज्रनाभं सुनाभं च सार्द्धं वै षट्पुरालयैः त्रिशरीरं ततो दैत्यं हनिष्यति वरोर्जितम् ४२ कौरवान्पाण्डवांश्चापि निमित्तमितरेतरम् कृत्वा हनिष्यति शिव भूभारहरणोत्सुकः ४३ यदून्यदुभिरन्योन्यं संहृत्य स्वकुलं हरिः पुनरेतन्निजं धाम समेष्यति च सानुगः ४४ एतत्तेऽभिहितं शम्भो भविष्यञ्चरितं हरेः गच्छ द्रक्ष्यसि तत्सर्वं जगतीतलगे हरौ ४५ तच्छ्रुत्वा सुरभेर्वाक्यं भृशं प्रीतो विधातृज स्वस्थानं पुनरायातस्तुभ्यं चापि मयोदितम् ४६ त्वं च द्रक्ष्यसि कालेन चरितं गोकुलेशितुः तच्छ्रुत्वा शूलिनो वाक्यं वसुर्दृष्टतनूरुहः ४७ गायन्माद्यन् विभुं तन्त्र्या रमयाम्यातुरं जगत् एतद्भविष्यत्कथितं मया तुभ्यं द्विजोत्तम ४८ यथा तु गौतमस्तद्रदहं चापि हिते रतः सूत उवाच इत्युक्त्वा नारदस्तस्मै वसवे स द्विजन्मने ४९ जगाम वीणां रणयंश्चिन्तयन्यदुनन्दनम् स वसुस्तद्वचः श्रुत्वा व्रजे सुप्रीतमानसः ५० उवास सर्वदा विप्राः कृष्णक्रीडेक्षणोत्सुकः ५१ 41. पौंडक (ढोंग वासुदेव), शिशुपाल, दंतवक्त्र, विदुरथ, साल्व और द्विवेद को मारने के बाद, वह बलवला को मार

नारद पुराण उत्तरार्ध अध्याय ८१ भाग ३

 याहि त्वं मानुषं लोकं मिथः शापाद्धरां ततः प्राप्स्यत्यथ हरिः पश्चाद्ब्रह्मणा प्रार्थितः क्षितौ २९ भूभारहरणायैव वासुदेवो भविष्यति वसुदेवगृहे जन्म प्राप्य यादवनन्दनः ३० कंसासुरभिया पञ्चाद्व्रजं नन्दस्य यास्यति तत्र यातो हरिः प्राप्तां पूतनां बालघातिनीम् ३१ वियोजयिष्यति प्राणेश्चक्रवातं च दानवम् वत्सासुरं महाकायं हनिष्यति सुरार्द्दनम् ३२ दमित्वा कालियं नागं यम्या उच्चाटयिष्यति दुःसहं धेनुकं हत्वा बकं तद्वदघासुरम् ३३ दावं प्रदावं च तथा प्रलम्बं च हनिष्यति ब्रह्माणमिन्द्रं वरुणं प्रमत्तौ धनदात्मजौ ३४ विमदान्स विधायेशो हनिष्यति वृषासुरम् शङ्खचूडं केशिनं च व्योमं हत्वा वजे वसन् ३५ एकादश समास्तत्र गोपीभिः क्रीडयिष्यति ततश्च मथुरां प्राप्य रजकं सन्निहत्य च ३६ कुब्जामृज्वीं ततः कृत्वा धनुर्भङ्क्त्वा गजोत्तमम् हत्वा कुवलयापीडं मल्लांश्चाणूरकादिकान् ३७ कंसं स्वमातुलं कृष्णो हनिष्यति ततः परम् विमुच्य पितरौ बद्धौ यवनेशं निहत्य च ३८ जरासन्धभयात्कृष्णो द्वारकायां समुष्यति रुक्मिणीं सत्यभामां च सत्यां जाम्बवती तथा ३९ कैकेयीं लक्ष्मणां मित्रविन्दां कालिन्दिकां विभुः दारान्षोडशसाहस्रान्भौमं हत्वोद्वहिष्

नारद पुराण उत्तरार्ध अध्याय ८१ भाग २

 ततः स वसुरुत्थाय अष्टाङ्गालिङ्गितावनिः प्राह वृन्दावने देव वासमिच्छामि सर्वदा १४ अथ विष्णुर्द्विजश्रेष्ठा वरं तद्वाञ्छितं ददौ तेनाभिवन्दितो भूयो ह्यन्तर्धानमुपागतः १५ स द्विजस्तत्प्रभृत्येवं स्वेच्छारूपधरः स्थितः चिन्तयन्सततं देवं वृन्दारण्यकुतूहलम् १६ कदाचिद्यमुनातीरे निविष्टस्तं विचिन्तयन् ददर्श नारदं प्राप्तं वृन्दारण्यं विधेः सुतम् १७ स तं दृष्ट्वा नमस्कृत्य परमं गुरुमात्मनः प्रपच्छ विविधान्धर्मान् भगवद्भक्तिवर्द्धनान् १८ स तेनैवं सुसम्पृष्टो नारदोऽध्यात्मदर्शनः तस्मै प्रोवाच निखिलं भविष्यञ्चरितं हरेः १९ एकदाहं गतो विप्र देवं कैलासवासिनम् द्रष्टं प्रष्टं भविष्यञ्च वृन्दावनरहस्यकम् २० ततः प्रणम्य देवेशं ततः सिद्धैः समावृतम् महेशं स्वमहिव्याप्तसर्वब्रह्माण्डगोलकम् २१ अपृच्छमीप्सितं भद्रं स मां प्राह स्मयन्हरः वैधात्र यत्त्वया पृष्टं हरेर्वृत्तमनागतम् २२ तत्ते बीमि यत्पूर्वं श्रुतं सुरभिवक्त्रतः एकदा सुरभिर्दृष्टा मया गोलोकमध्यगा २३ स्वसन्तानसमायुक्ता सुप्रीता स्त्रिग्धमानसा ततः पृष्टा भविष्यार्थे गवां माता पयस्विनी २४ मह्यं प्रोवाच देवर्षे भविष्यच्चरितं हरेः सुखमास्तेऽधुना देवः कृष्